Declension table of ?candrāpura

Deva

NeuterSingularDualPlural
Nominativecandrāpuram candrāpure candrāpurāṇi
Vocativecandrāpura candrāpure candrāpurāṇi
Accusativecandrāpuram candrāpure candrāpurāṇi
Instrumentalcandrāpureṇa candrāpurābhyām candrāpuraiḥ
Dativecandrāpurāya candrāpurābhyām candrāpurebhyaḥ
Ablativecandrāpurāt candrāpurābhyām candrāpurebhyaḥ
Genitivecandrāpurasya candrāpurayoḥ candrāpurāṇām
Locativecandrāpure candrāpurayoḥ candrāpureṣu

Compound candrāpura -

Adverb -candrāpuram -candrāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria