Declension table of ?candrāmṛtarasa

Deva

MasculineSingularDualPlural
Nominativecandrāmṛtarasaḥ candrāmṛtarasau candrāmṛtarasāḥ
Vocativecandrāmṛtarasa candrāmṛtarasau candrāmṛtarasāḥ
Accusativecandrāmṛtarasam candrāmṛtarasau candrāmṛtarasān
Instrumentalcandrāmṛtarasena candrāmṛtarasābhyām candrāmṛtarasaiḥ candrāmṛtarasebhiḥ
Dativecandrāmṛtarasāya candrāmṛtarasābhyām candrāmṛtarasebhyaḥ
Ablativecandrāmṛtarasāt candrāmṛtarasābhyām candrāmṛtarasebhyaḥ
Genitivecandrāmṛtarasasya candrāmṛtarasayoḥ candrāmṛtarasānām
Locativecandrāmṛtarase candrāmṛtarasayoḥ candrāmṛtaraseṣu

Compound candrāmṛtarasa -

Adverb -candrāmṛtarasam -candrāmṛtarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria