Declension table of ?candrākara

Deva

MasculineSingularDualPlural
Nominativecandrākaraḥ candrākarau candrākarāḥ
Vocativecandrākara candrākarau candrākarāḥ
Accusativecandrākaram candrākarau candrākarān
Instrumentalcandrākareṇa candrākarābhyām candrākaraiḥ candrākarebhiḥ
Dativecandrākarāya candrākarābhyām candrākarebhyaḥ
Ablativecandrākarāt candrākarābhyām candrākarebhyaḥ
Genitivecandrākarasya candrākarayoḥ candrākarāṇām
Locativecandrākare candrākarayoḥ candrākareṣu

Compound candrākara -

Adverb -candrākaram -candrākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria