Declension table of ?candanapāta

Deva

MasculineSingularDualPlural
Nominativecandanapātaḥ candanapātau candanapātāḥ
Vocativecandanapāta candanapātau candanapātāḥ
Accusativecandanapātam candanapātau candanapātān
Instrumentalcandanapātena candanapātābhyām candanapātaiḥ candanapātebhiḥ
Dativecandanapātāya candanapātābhyām candanapātebhyaḥ
Ablativecandanapātāt candanapātābhyām candanapātebhyaḥ
Genitivecandanapātasya candanapātayoḥ candanapātānām
Locativecandanapāte candanapātayoḥ candanapāteṣu

Compound candanapāta -

Adverb -candanapātam -candanapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria