Declension table of ?campopalakṣitā

Deva

FeminineSingularDualPlural
Nominativecampopalakṣitā campopalakṣite campopalakṣitāḥ
Vocativecampopalakṣite campopalakṣite campopalakṣitāḥ
Accusativecampopalakṣitām campopalakṣite campopalakṣitāḥ
Instrumentalcampopalakṣitayā campopalakṣitābhyām campopalakṣitābhiḥ
Dativecampopalakṣitāyai campopalakṣitābhyām campopalakṣitābhyaḥ
Ablativecampopalakṣitāyāḥ campopalakṣitābhyām campopalakṣitābhyaḥ
Genitivecampopalakṣitāyāḥ campopalakṣitayoḥ campopalakṣitānām
Locativecampopalakṣitāyām campopalakṣitayoḥ campopalakṣitāsu

Adverb -campopalakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria