Declension table of ?campopalakṣita

Deva

MasculineSingularDualPlural
Nominativecampopalakṣitaḥ campopalakṣitau campopalakṣitāḥ
Vocativecampopalakṣita campopalakṣitau campopalakṣitāḥ
Accusativecampopalakṣitam campopalakṣitau campopalakṣitān
Instrumentalcampopalakṣitena campopalakṣitābhyām campopalakṣitaiḥ campopalakṣitebhiḥ
Dativecampopalakṣitāya campopalakṣitābhyām campopalakṣitebhyaḥ
Ablativecampopalakṣitāt campopalakṣitābhyām campopalakṣitebhyaḥ
Genitivecampopalakṣitasya campopalakṣitayoḥ campopalakṣitānām
Locativecampopalakṣite campopalakṣitayoḥ campopalakṣiteṣu

Compound campopalakṣita -

Adverb -campopalakṣitam -campopalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria