Declension table of ?campakunda

Deva

MasculineSingularDualPlural
Nominativecampakundaḥ campakundau campakundāḥ
Vocativecampakunda campakundau campakundāḥ
Accusativecampakundam campakundau campakundān
Instrumentalcampakundena campakundābhyām campakundaiḥ campakundebhiḥ
Dativecampakundāya campakundābhyām campakundebhyaḥ
Ablativecampakundāt campakundābhyām campakundebhyaḥ
Genitivecampakundasya campakundayoḥ campakundānām
Locativecampakunde campakundayoḥ campakundeṣu

Compound campakunda -

Adverb -campakundam -campakundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria