Declension table of ?camatkṛta

Deva

NeuterSingularDualPlural
Nominativecamatkṛtam camatkṛte camatkṛtāni
Vocativecamatkṛta camatkṛte camatkṛtāni
Accusativecamatkṛtam camatkṛte camatkṛtāni
Instrumentalcamatkṛtena camatkṛtābhyām camatkṛtaiḥ
Dativecamatkṛtāya camatkṛtābhyām camatkṛtebhyaḥ
Ablativecamatkṛtāt camatkṛtābhyām camatkṛtebhyaḥ
Genitivecamatkṛtasya camatkṛtayoḥ camatkṛtānām
Locativecamatkṛte camatkṛtayoḥ camatkṛteṣu

Compound camatkṛta -

Adverb -camatkṛtam -camatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria