Declension table of ?calendriya

Deva

MasculineSingularDualPlural
Nominativecalendriyaḥ calendriyau calendriyāḥ
Vocativecalendriya calendriyau calendriyāḥ
Accusativecalendriyam calendriyau calendriyān
Instrumentalcalendriyeṇa calendriyābhyām calendriyaiḥ calendriyebhiḥ
Dativecalendriyāya calendriyābhyām calendriyebhyaḥ
Ablativecalendriyāt calendriyābhyām calendriyebhyaḥ
Genitivecalendriyasya calendriyayoḥ calendriyāṇām
Locativecalendriye calendriyayoḥ calendriyeṣu

Compound calendriya -

Adverb -calendriyam -calendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria