Declension table of ?calatpūrṇimā

Deva

FeminineSingularDualPlural
Nominativecalatpūrṇimā calatpūrṇime calatpūrṇimāḥ
Vocativecalatpūrṇime calatpūrṇime calatpūrṇimāḥ
Accusativecalatpūrṇimām calatpūrṇime calatpūrṇimāḥ
Instrumentalcalatpūrṇimayā calatpūrṇimābhyām calatpūrṇimābhiḥ
Dativecalatpūrṇimāyai calatpūrṇimābhyām calatpūrṇimābhyaḥ
Ablativecalatpūrṇimāyāḥ calatpūrṇimābhyām calatpūrṇimābhyaḥ
Genitivecalatpūrṇimāyāḥ calatpūrṇimayoḥ calatpūrṇimānām
Locativecalatpūrṇimāyām calatpūrṇimayoḥ calatpūrṇimāsu

Adverb -calatpūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria