Declension table of ?calātman

Deva

NeuterSingularDualPlural
Nominativecalātma calātmanī calātmāni
Vocativecalātman calātma calātmanī calātmāni
Accusativecalātma calātmanī calātmāni
Instrumentalcalātmanā calātmabhyām calātmabhiḥ
Dativecalātmane calātmabhyām calātmabhyaḥ
Ablativecalātmanaḥ calātmabhyām calātmabhyaḥ
Genitivecalātmanaḥ calātmanoḥ calātmanām
Locativecalātmani calātmanoḥ calātmasu

Compound calātma -

Adverb -calātma -calātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria