Declension table of ?cakrika

Deva

MasculineSingularDualPlural
Nominativecakrikaḥ cakrikau cakrikāḥ
Vocativecakrika cakrikau cakrikāḥ
Accusativecakrikam cakrikau cakrikān
Instrumentalcakrikeṇa cakrikābhyām cakrikaiḥ cakrikebhiḥ
Dativecakrikāya cakrikābhyām cakrikebhyaḥ
Ablativecakrikāt cakrikābhyām cakrikebhyaḥ
Genitivecakrikasya cakrikayoḥ cakrikāṇām
Locativecakrike cakrikayoḥ cakrikeṣu

Compound cakrika -

Adverb -cakrikam -cakrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria