Declension table of ?cakravṛtta

Deva

NeuterSingularDualPlural
Nominativecakravṛttam cakravṛtte cakravṛttāni
Vocativecakravṛtta cakravṛtte cakravṛttāni
Accusativecakravṛttam cakravṛtte cakravṛttāni
Instrumentalcakravṛttena cakravṛttābhyām cakravṛttaiḥ
Dativecakravṛttāya cakravṛttābhyām cakravṛttebhyaḥ
Ablativecakravṛttāt cakravṛttābhyām cakravṛttebhyaḥ
Genitivecakravṛttasya cakravṛttayoḥ cakravṛttānām
Locativecakravṛtte cakravṛttayoḥ cakravṛtteṣu

Compound cakravṛtta -

Adverb -cakravṛttam -cakravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria