Declension table of ?cakravṛtta

Deva

MasculineSingularDualPlural
Nominativecakravṛttaḥ cakravṛttau cakravṛttāḥ
Vocativecakravṛtta cakravṛttau cakravṛttāḥ
Accusativecakravṛttam cakravṛttau cakravṛttān
Instrumentalcakravṛttena cakravṛttābhyām cakravṛttaiḥ cakravṛttebhiḥ
Dativecakravṛttāya cakravṛttābhyām cakravṛttebhyaḥ
Ablativecakravṛttāt cakravṛttābhyām cakravṛttebhyaḥ
Genitivecakravṛttasya cakravṛttayoḥ cakravṛttānām
Locativecakravṛtte cakravṛttayoḥ cakravṛtteṣu

Compound cakravṛtta -

Adverb -cakravṛttam -cakravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria