Declension table of ?cakratalāmra

Deva

MasculineSingularDualPlural
Nominativecakratalāmraḥ cakratalāmrau cakratalāmrāḥ
Vocativecakratalāmra cakratalāmrau cakratalāmrāḥ
Accusativecakratalāmram cakratalāmrau cakratalāmrān
Instrumentalcakratalāmreṇa cakratalāmrābhyām cakratalāmraiḥ cakratalāmrebhiḥ
Dativecakratalāmrāya cakratalāmrābhyām cakratalāmrebhyaḥ
Ablativecakratalāmrāt cakratalāmrābhyām cakratalāmrebhyaḥ
Genitivecakratalāmrasya cakratalāmrayoḥ cakratalāmrāṇām
Locativecakratalāmre cakratalāmrayoḥ cakratalāmreṣu

Compound cakratalāmra -

Adverb -cakratalāmram -cakratalāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria