Declension table of ?cakranitamba

Deva

MasculineSingularDualPlural
Nominativecakranitambaḥ cakranitambau cakranitambāḥ
Vocativecakranitamba cakranitambau cakranitambāḥ
Accusativecakranitambam cakranitambau cakranitambān
Instrumentalcakranitambena cakranitambābhyām cakranitambaiḥ cakranitambebhiḥ
Dativecakranitambāya cakranitambābhyām cakranitambebhyaḥ
Ablativecakranitambāt cakranitambābhyām cakranitambebhyaḥ
Genitivecakranitambasya cakranitambayoḥ cakranitambānām
Locativecakranitambe cakranitambayoḥ cakranitambeṣu

Compound cakranitamba -

Adverb -cakranitambam -cakranitambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria