Declension table of ?cakradantī

Deva

FeminineSingularDualPlural
Nominativecakradantī cakradantyau cakradantyaḥ
Vocativecakradanti cakradantyau cakradantyaḥ
Accusativecakradantīm cakradantyau cakradantīḥ
Instrumentalcakradantyā cakradantībhyām cakradantībhiḥ
Dativecakradantyai cakradantībhyām cakradantībhyaḥ
Ablativecakradantyāḥ cakradantībhyām cakradantībhyaḥ
Genitivecakradantyāḥ cakradantyoḥ cakradantīnām
Locativecakradantyām cakradantyoḥ cakradantīṣu

Compound cakradanti - cakradantī -

Adverb -cakradanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria