Declension table of ?cakrāṅkitapāṇipādatalatā

Deva

FeminineSingularDualPlural
Nominativecakrāṅkitapāṇipādatalatā cakrāṅkitapāṇipādatalate cakrāṅkitapāṇipādatalatāḥ
Vocativecakrāṅkitapāṇipādatalate cakrāṅkitapāṇipādatalate cakrāṅkitapāṇipādatalatāḥ
Accusativecakrāṅkitapāṇipādatalatām cakrāṅkitapāṇipādatalate cakrāṅkitapāṇipādatalatāḥ
Instrumentalcakrāṅkitapāṇipādatalatayā cakrāṅkitapāṇipādatalatābhyām cakrāṅkitapāṇipādatalatābhiḥ
Dativecakrāṅkitapāṇipādatalatāyai cakrāṅkitapāṇipādatalatābhyām cakrāṅkitapāṇipādatalatābhyaḥ
Ablativecakrāṅkitapāṇipādatalatāyāḥ cakrāṅkitapāṇipādatalatābhyām cakrāṅkitapāṇipādatalatābhyaḥ
Genitivecakrāṅkitapāṇipādatalatāyāḥ cakrāṅkitapāṇipādatalatayoḥ cakrāṅkitapāṇipādatalatānām
Locativecakrāṅkitapāṇipādatalatāyām cakrāṅkitapāṇipādatalatayoḥ cakrāṅkitapāṇipādatalatāsu

Adverb -cakrāṅkitapāṇipādatalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria