Declension table of ?cakṣurnirodha

Deva

MasculineSingularDualPlural
Nominativecakṣurnirodhaḥ cakṣurnirodhau cakṣurnirodhāḥ
Vocativecakṣurnirodha cakṣurnirodhau cakṣurnirodhāḥ
Accusativecakṣurnirodham cakṣurnirodhau cakṣurnirodhān
Instrumentalcakṣurnirodhena cakṣurnirodhābhyām cakṣurnirodhaiḥ cakṣurnirodhebhiḥ
Dativecakṣurnirodhāya cakṣurnirodhābhyām cakṣurnirodhebhyaḥ
Ablativecakṣurnirodhāt cakṣurnirodhābhyām cakṣurnirodhebhyaḥ
Genitivecakṣurnirodhasya cakṣurnirodhayoḥ cakṣurnirodhānām
Locativecakṣurnirodhe cakṣurnirodhayoḥ cakṣurnirodheṣu

Compound cakṣurnirodha -

Adverb -cakṣurnirodham -cakṣurnirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria