Declension table of ?cakṣurmukha

Deva

NeuterSingularDualPlural
Nominativecakṣurmukham cakṣurmukhe cakṣurmukhāṇi
Vocativecakṣurmukha cakṣurmukhe cakṣurmukhāṇi
Accusativecakṣurmukham cakṣurmukhe cakṣurmukhāṇi
Instrumentalcakṣurmukheṇa cakṣurmukhābhyām cakṣurmukhaiḥ
Dativecakṣurmukhāya cakṣurmukhābhyām cakṣurmukhebhyaḥ
Ablativecakṣurmukhāt cakṣurmukhābhyām cakṣurmukhebhyaḥ
Genitivecakṣurmukhasya cakṣurmukhayoḥ cakṣurmukhāṇām
Locativecakṣurmukhe cakṣurmukhayoḥ cakṣurmukheṣu

Compound cakṣurmukha -

Adverb -cakṣurmukham -cakṣurmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria