Declension table of ?cakṣurmaya

Deva

NeuterSingularDualPlural
Nominativecakṣurmayam cakṣurmaye cakṣurmayāṇi
Vocativecakṣurmaya cakṣurmaye cakṣurmayāṇi
Accusativecakṣurmayam cakṣurmaye cakṣurmayāṇi
Instrumentalcakṣurmayeṇa cakṣurmayābhyām cakṣurmayaiḥ
Dativecakṣurmayāya cakṣurmayābhyām cakṣurmayebhyaḥ
Ablativecakṣurmayāt cakṣurmayābhyām cakṣurmayebhyaḥ
Genitivecakṣurmayasya cakṣurmayayoḥ cakṣurmayāṇām
Locativecakṣurmaye cakṣurmayayoḥ cakṣurmayeṣu

Compound cakṣurmaya -

Adverb -cakṣurmayam -cakṣurmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria