Declension table of ?cakṣurmaya

Deva

MasculineSingularDualPlural
Nominativecakṣurmayaḥ cakṣurmayau cakṣurmayāḥ
Vocativecakṣurmaya cakṣurmayau cakṣurmayāḥ
Accusativecakṣurmayam cakṣurmayau cakṣurmayān
Instrumentalcakṣurmayeṇa cakṣurmayābhyām cakṣurmayaiḥ cakṣurmayebhiḥ
Dativecakṣurmayāya cakṣurmayābhyām cakṣurmayebhyaḥ
Ablativecakṣurmayāt cakṣurmayābhyām cakṣurmayebhyaḥ
Genitivecakṣurmayasya cakṣurmayayoḥ cakṣurmayāṇām
Locativecakṣurmaye cakṣurmayayoḥ cakṣurmayeṣu

Compound cakṣurmaya -

Adverb -cakṣurmayam -cakṣurmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria