Declension table of ?cakṣurmantrā

Deva

FeminineSingularDualPlural
Nominativecakṣurmantrā cakṣurmantre cakṣurmantrāḥ
Vocativecakṣurmantre cakṣurmantre cakṣurmantrāḥ
Accusativecakṣurmantrām cakṣurmantre cakṣurmantrāḥ
Instrumentalcakṣurmantrayā cakṣurmantrābhyām cakṣurmantrābhiḥ
Dativecakṣurmantrāyai cakṣurmantrābhyām cakṣurmantrābhyaḥ
Ablativecakṣurmantrāyāḥ cakṣurmantrābhyām cakṣurmantrābhyaḥ
Genitivecakṣurmantrāyāḥ cakṣurmantrayoḥ cakṣurmantrāṇām
Locativecakṣurmantrāyām cakṣurmantrayoḥ cakṣurmantrāsu

Adverb -cakṣurmantram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria