Declension table of ?cakṣurindriya

Deva

NeuterSingularDualPlural
Nominativecakṣurindriyam cakṣurindriye cakṣurindriyāṇi
Vocativecakṣurindriya cakṣurindriye cakṣurindriyāṇi
Accusativecakṣurindriyam cakṣurindriye cakṣurindriyāṇi
Instrumentalcakṣurindriyeṇa cakṣurindriyābhyām cakṣurindriyaiḥ
Dativecakṣurindriyāya cakṣurindriyābhyām cakṣurindriyebhyaḥ
Ablativecakṣurindriyāt cakṣurindriyābhyām cakṣurindriyebhyaḥ
Genitivecakṣurindriyasya cakṣurindriyayoḥ cakṣurindriyāṇām
Locativecakṣurindriye cakṣurindriyayoḥ cakṣurindriyeṣu

Compound cakṣurindriya -

Adverb -cakṣurindriyam -cakṣurindriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria