Declension table of ?cakṣurgocarā

Deva

FeminineSingularDualPlural
Nominativecakṣurgocarā cakṣurgocare cakṣurgocarāḥ
Vocativecakṣurgocare cakṣurgocare cakṣurgocarāḥ
Accusativecakṣurgocarām cakṣurgocare cakṣurgocarāḥ
Instrumentalcakṣurgocarayā cakṣurgocarābhyām cakṣurgocarābhiḥ
Dativecakṣurgocarāyai cakṣurgocarābhyām cakṣurgocarābhyaḥ
Ablativecakṣurgocarāyāḥ cakṣurgocarābhyām cakṣurgocarābhyaḥ
Genitivecakṣurgocarāyāḥ cakṣurgocarayoḥ cakṣurgocarāṇām
Locativecakṣurgocarāyām cakṣurgocarayoḥ cakṣurgocarāsu

Adverb -cakṣurgocaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria