Declension table of ?cakṣurgocara

Deva

NeuterSingularDualPlural
Nominativecakṣurgocaram cakṣurgocare cakṣurgocarāṇi
Vocativecakṣurgocara cakṣurgocare cakṣurgocarāṇi
Accusativecakṣurgocaram cakṣurgocare cakṣurgocarāṇi
Instrumentalcakṣurgocareṇa cakṣurgocarābhyām cakṣurgocaraiḥ
Dativecakṣurgocarāya cakṣurgocarābhyām cakṣurgocarebhyaḥ
Ablativecakṣurgocarāt cakṣurgocarābhyām cakṣurgocarebhyaḥ
Genitivecakṣurgocarasya cakṣurgocarayoḥ cakṣurgocarāṇām
Locativecakṣurgocare cakṣurgocarayoḥ cakṣurgocareṣu

Compound cakṣurgocara -

Adverb -cakṣurgocaram -cakṣurgocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria