Declension table of ?cakṣupīḍana

Deva

NeuterSingularDualPlural
Nominativecakṣupīḍanam cakṣupīḍane cakṣupīḍanāni
Vocativecakṣupīḍana cakṣupīḍane cakṣupīḍanāni
Accusativecakṣupīḍanam cakṣupīḍane cakṣupīḍanāni
Instrumentalcakṣupīḍanena cakṣupīḍanābhyām cakṣupīḍanaiḥ
Dativecakṣupīḍanāya cakṣupīḍanābhyām cakṣupīḍanebhyaḥ
Ablativecakṣupīḍanāt cakṣupīḍanābhyām cakṣupīḍanebhyaḥ
Genitivecakṣupīḍanasya cakṣupīḍanayoḥ cakṣupīḍanānām
Locativecakṣupīḍane cakṣupīḍanayoḥ cakṣupīḍaneṣu

Compound cakṣupīḍana -

Adverb -cakṣupīḍanam -cakṣupīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria