Declension table of ?cakṣuṣya

Deva

NeuterSingularDualPlural
Nominativecakṣuṣyam cakṣuṣye cakṣuṣyāṇi
Vocativecakṣuṣya cakṣuṣye cakṣuṣyāṇi
Accusativecakṣuṣyam cakṣuṣye cakṣuṣyāṇi
Instrumentalcakṣuṣyeṇa cakṣuṣyābhyām cakṣuṣyaiḥ
Dativecakṣuṣyāya cakṣuṣyābhyām cakṣuṣyebhyaḥ
Ablativecakṣuṣyāt cakṣuṣyābhyām cakṣuṣyebhyaḥ
Genitivecakṣuṣyasya cakṣuṣyayoḥ cakṣuṣyāṇām
Locativecakṣuṣye cakṣuṣyayoḥ cakṣuṣyeṣu

Compound cakṣuṣya -

Adverb -cakṣuṣyam -cakṣuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria