Declension table of ?cakṣuṣya

Deva

MasculineSingularDualPlural
Nominativecakṣuṣyaḥ cakṣuṣyau cakṣuṣyāḥ
Vocativecakṣuṣya cakṣuṣyau cakṣuṣyāḥ
Accusativecakṣuṣyam cakṣuṣyau cakṣuṣyān
Instrumentalcakṣuṣyeṇa cakṣuṣyābhyām cakṣuṣyaiḥ cakṣuṣyebhiḥ
Dativecakṣuṣyāya cakṣuṣyābhyām cakṣuṣyebhyaḥ
Ablativecakṣuṣyāt cakṣuṣyābhyām cakṣuṣyebhyaḥ
Genitivecakṣuṣyasya cakṣuṣyayoḥ cakṣuṣyāṇām
Locativecakṣuṣye cakṣuṣyayoḥ cakṣuṣyeṣu

Compound cakṣuṣya -

Adverb -cakṣuṣyam -cakṣuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria