Declension table of ?caitrabhānava

Deva

NeuterSingularDualPlural
Nominativecaitrabhānavam caitrabhānave caitrabhānavāni
Vocativecaitrabhānava caitrabhānave caitrabhānavāni
Accusativecaitrabhānavam caitrabhānave caitrabhānavāni
Instrumentalcaitrabhānavena caitrabhānavābhyām caitrabhānavaiḥ
Dativecaitrabhānavāya caitrabhānavābhyām caitrabhānavebhyaḥ
Ablativecaitrabhānavāt caitrabhānavābhyām caitrabhānavebhyaḥ
Genitivecaitrabhānavasya caitrabhānavayoḥ caitrabhānavānām
Locativecaitrabhānave caitrabhānavayoḥ caitrabhānaveṣu

Compound caitrabhānava -

Adverb -caitrabhānavam -caitrabhānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria