Declension table of ?caikīrṣatā

Deva

FeminineSingularDualPlural
Nominativecaikīrṣatā caikīrṣate caikīrṣatāḥ
Vocativecaikīrṣate caikīrṣate caikīrṣatāḥ
Accusativecaikīrṣatām caikīrṣate caikīrṣatāḥ
Instrumentalcaikīrṣatayā caikīrṣatābhyām caikīrṣatābhiḥ
Dativecaikīrṣatāyai caikīrṣatābhyām caikīrṣatābhyaḥ
Ablativecaikīrṣatāyāḥ caikīrṣatābhyām caikīrṣatābhyaḥ
Genitivecaikīrṣatāyāḥ caikīrṣatayoḥ caikīrṣatānām
Locativecaikīrṣatāyām caikīrṣatayoḥ caikīrṣatāsu

Adverb -caikīrṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria