Declension table of ?caṅkramita

Deva

NeuterSingularDualPlural
Nominativecaṅkramitam caṅkramite caṅkramitāni
Vocativecaṅkramita caṅkramite caṅkramitāni
Accusativecaṅkramitam caṅkramite caṅkramitāni
Instrumentalcaṅkramitena caṅkramitābhyām caṅkramitaiḥ
Dativecaṅkramitāya caṅkramitābhyām caṅkramitebhyaḥ
Ablativecaṅkramitāt caṅkramitābhyām caṅkramitebhyaḥ
Genitivecaṅkramitasya caṅkramitayoḥ caṅkramitānām
Locativecaṅkramite caṅkramitayoḥ caṅkramiteṣu

Compound caṅkramita -

Adverb -caṅkramitam -caṅkramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria