Declension table of ?caṅkramita

Deva

MasculineSingularDualPlural
Nominativecaṅkramitaḥ caṅkramitau caṅkramitāḥ
Vocativecaṅkramita caṅkramitau caṅkramitāḥ
Accusativecaṅkramitam caṅkramitau caṅkramitān
Instrumentalcaṅkramitena caṅkramitābhyām caṅkramitaiḥ caṅkramitebhiḥ
Dativecaṅkramitāya caṅkramitābhyām caṅkramitebhyaḥ
Ablativecaṅkramitāt caṅkramitābhyām caṅkramitebhyaḥ
Genitivecaṅkramitasya caṅkramitayoḥ caṅkramitānām
Locativecaṅkramite caṅkramitayoḥ caṅkramiteṣu

Compound caṅkramita -

Adverb -caṅkramitam -caṅkramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria