Declension table of ?caṅkramamāṇā

Deva

FeminineSingularDualPlural
Nominativecaṅkramamāṇā caṅkramamāṇe caṅkramamāṇāḥ
Vocativecaṅkramamāṇe caṅkramamāṇe caṅkramamāṇāḥ
Accusativecaṅkramamāṇām caṅkramamāṇe caṅkramamāṇāḥ
Instrumentalcaṅkramamāṇayā caṅkramamāṇābhyām caṅkramamāṇābhiḥ
Dativecaṅkramamāṇāyai caṅkramamāṇābhyām caṅkramamāṇābhyaḥ
Ablativecaṅkramamāṇāyāḥ caṅkramamāṇābhyām caṅkramamāṇābhyaḥ
Genitivecaṅkramamāṇāyāḥ caṅkramamāṇayoḥ caṅkramamāṇānām
Locativecaṅkramamāṇāyām caṅkramamāṇayoḥ caṅkramamāṇāsu

Adverb -caṅkramamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria