Declension table of ?caṅkramāvat

Deva

NeuterSingularDualPlural
Nominativecaṅkramāvat caṅkramāvantī caṅkramāvatī caṅkramāvanti
Vocativecaṅkramāvat caṅkramāvantī caṅkramāvatī caṅkramāvanti
Accusativecaṅkramāvat caṅkramāvantī caṅkramāvatī caṅkramāvanti
Instrumentalcaṅkramāvatā caṅkramāvadbhyām caṅkramāvadbhiḥ
Dativecaṅkramāvate caṅkramāvadbhyām caṅkramāvadbhyaḥ
Ablativecaṅkramāvataḥ caṅkramāvadbhyām caṅkramāvadbhyaḥ
Genitivecaṅkramāvataḥ caṅkramāvatoḥ caṅkramāvatām
Locativecaṅkramāvati caṅkramāvatoḥ caṅkramāvatsu

Adverb -caṅkramāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria