Declension table of ?caṅga

Deva

MasculineSingularDualPlural
Nominativecaṅgaḥ caṅgau caṅgāḥ
Vocativecaṅga caṅgau caṅgāḥ
Accusativecaṅgam caṅgau caṅgān
Instrumentalcaṅgena caṅgābhyām caṅgaiḥ caṅgebhiḥ
Dativecaṅgāya caṅgābhyām caṅgebhyaḥ
Ablativecaṅgāt caṅgābhyām caṅgebhyaḥ
Genitivecaṅgasya caṅgayoḥ caṅgānām
Locativecaṅge caṅgayoḥ caṅgeṣu

Compound caṅga -

Adverb -caṅgam -caṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria