Declension table of ?cāturyacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativecāturyacintāmaṇiḥ cāturyacintāmaṇī cāturyacintāmaṇayaḥ
Vocativecāturyacintāmaṇe cāturyacintāmaṇī cāturyacintāmaṇayaḥ
Accusativecāturyacintāmaṇim cāturyacintāmaṇī cāturyacintāmaṇīn
Instrumentalcāturyacintāmaṇinā cāturyacintāmaṇibhyām cāturyacintāmaṇibhiḥ
Dativecāturyacintāmaṇaye cāturyacintāmaṇibhyām cāturyacintāmaṇibhyaḥ
Ablativecāturyacintāmaṇeḥ cāturyacintāmaṇibhyām cāturyacintāmaṇibhyaḥ
Genitivecāturyacintāmaṇeḥ cāturyacintāmaṇyoḥ cāturyacintāmaṇīnām
Locativecāturyacintāmaṇau cāturyacintāmaṇyoḥ cāturyacintāmaṇiṣu

Compound cāturyacintāmaṇi -

Adverb -cāturyacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria