Declension table of ?cāturviṃśikā

Deva

FeminineSingularDualPlural
Nominativecāturviṃśikā cāturviṃśike cāturviṃśikāḥ
Vocativecāturviṃśike cāturviṃśike cāturviṃśikāḥ
Accusativecāturviṃśikām cāturviṃśike cāturviṃśikāḥ
Instrumentalcāturviṃśikayā cāturviṃśikābhyām cāturviṃśikābhiḥ
Dativecāturviṃśikāyai cāturviṃśikābhyām cāturviṃśikābhyaḥ
Ablativecāturviṃśikāyāḥ cāturviṃśikābhyām cāturviṃśikābhyaḥ
Genitivecāturviṃśikāyāḥ cāturviṃśikayoḥ cāturviṃśikānām
Locativecāturviṃśikāyām cāturviṃśikayoḥ cāturviṃśikāsu

Adverb -cāturviṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria