Declension table of ?cāturthika

Deva

NeuterSingularDualPlural
Nominativecāturthikam cāturthike cāturthikāni
Vocativecāturthika cāturthike cāturthikāni
Accusativecāturthikam cāturthike cāturthikāni
Instrumentalcāturthikena cāturthikābhyām cāturthikaiḥ
Dativecāturthikāya cāturthikābhyām cāturthikebhyaḥ
Ablativecāturthikāt cāturthikābhyām cāturthikebhyaḥ
Genitivecāturthikasya cāturthikayoḥ cāturthikānām
Locativecāturthike cāturthikayoḥ cāturthikeṣu

Compound cāturthika -

Adverb -cāturthikam -cāturthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria