Declension table of ?cāturthaka

Deva

NeuterSingularDualPlural
Nominativecāturthakam cāturthake cāturthakāni
Vocativecāturthaka cāturthake cāturthakāni
Accusativecāturthakam cāturthake cāturthakāni
Instrumentalcāturthakena cāturthakābhyām cāturthakaiḥ
Dativecāturthakāya cāturthakābhyām cāturthakebhyaḥ
Ablativecāturthakāt cāturthakābhyām cāturthakebhyaḥ
Genitivecāturthakasya cāturthakayoḥ cāturthakānām
Locativecāturthake cāturthakayoḥ cāturthakeṣu

Compound cāturthaka -

Adverb -cāturthakam -cāturthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria