Declension table of ?cāturtha

Deva

MasculineSingularDualPlural
Nominativecāturthaḥ cāturthau cāturthāḥ
Vocativecāturtha cāturthau cāturthāḥ
Accusativecāturtham cāturthau cāturthān
Instrumentalcāturthena cāturthābhyām cāturthaiḥ cāturthebhiḥ
Dativecāturthāya cāturthābhyām cāturthebhyaḥ
Ablativecāturthāt cāturthābhyām cāturthebhyaḥ
Genitivecāturthasya cāturthayoḥ cāturthānām
Locativecāturthe cāturthayoḥ cāturtheṣu

Compound cāturtha -

Adverb -cāturtham -cāturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria