Declension table of ?cāturbhautikā

Deva

FeminineSingularDualPlural
Nominativecāturbhautikā cāturbhautike cāturbhautikāḥ
Vocativecāturbhautike cāturbhautike cāturbhautikāḥ
Accusativecāturbhautikām cāturbhautike cāturbhautikāḥ
Instrumentalcāturbhautikayā cāturbhautikābhyām cāturbhautikābhiḥ
Dativecāturbhautikāyai cāturbhautikābhyām cāturbhautikābhyaḥ
Ablativecāturbhautikāyāḥ cāturbhautikābhyām cāturbhautikābhyaḥ
Genitivecāturbhautikāyāḥ cāturbhautikayoḥ cāturbhautikānām
Locativecāturbhautikāyām cāturbhautikayoḥ cāturbhautikāsu

Adverb -cāturbhautikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria