Declension table of ?cāturāśramikā

Deva

FeminineSingularDualPlural
Nominativecāturāśramikā cāturāśramike cāturāśramikāḥ
Vocativecāturāśramike cāturāśramike cāturāśramikāḥ
Accusativecāturāśramikām cāturāśramike cāturāśramikāḥ
Instrumentalcāturāśramikayā cāturāśramikābhyām cāturāśramikābhiḥ
Dativecāturāśramikāyai cāturāśramikābhyām cāturāśramikābhyaḥ
Ablativecāturāśramikāyāḥ cāturāśramikābhyām cāturāśramikābhyaḥ
Genitivecāturāśramikāyāḥ cāturāśramikayoḥ cāturāśramikāṇām
Locativecāturāśramikāyām cāturāśramikayoḥ cāturāśramikāsu

Adverb -cāturāśramikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria