Declension table of ?cātuṣprāśyā

Deva

FeminineSingularDualPlural
Nominativecātuṣprāśyā cātuṣprāśye cātuṣprāśyāḥ
Vocativecātuṣprāśye cātuṣprāśye cātuṣprāśyāḥ
Accusativecātuṣprāśyām cātuṣprāśye cātuṣprāśyāḥ
Instrumentalcātuṣprāśyayā cātuṣprāśyābhyām cātuṣprāśyābhiḥ
Dativecātuṣprāśyāyai cātuṣprāśyābhyām cātuṣprāśyābhyaḥ
Ablativecātuṣprāśyāyāḥ cātuṣprāśyābhyām cātuṣprāśyābhyaḥ
Genitivecātuṣprāśyāyāḥ cātuṣprāśyayoḥ cātuṣprāśyānām
Locativecātuṣprāśyāyām cātuṣprāśyayoḥ cātuṣprāśyāsu

Adverb -cātuṣprāśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria