Declension table of ?cātuṣprāharikā

Deva

FeminineSingularDualPlural
Nominativecātuṣprāharikā cātuṣprāharike cātuṣprāharikāḥ
Vocativecātuṣprāharike cātuṣprāharike cātuṣprāharikāḥ
Accusativecātuṣprāharikām cātuṣprāharike cātuṣprāharikāḥ
Instrumentalcātuṣprāharikayā cātuṣprāharikābhyām cātuṣprāharikābhiḥ
Dativecātuṣprāharikāyai cātuṣprāharikābhyām cātuṣprāharikābhyaḥ
Ablativecātuṣprāharikāyāḥ cātuṣprāharikābhyām cātuṣprāharikābhyaḥ
Genitivecātuṣprāharikāyāḥ cātuṣprāharikayoḥ cātuṣprāharikāṇām
Locativecātuṣprāharikāyām cātuṣprāharikayoḥ cātuṣprāharikāsu

Adverb -cātuṣprāharikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria