Declension table of ?cātuṣṭaya

Deva

MasculineSingularDualPlural
Nominativecātuṣṭayaḥ cātuṣṭayau cātuṣṭayāḥ
Vocativecātuṣṭaya cātuṣṭayau cātuṣṭayāḥ
Accusativecātuṣṭayam cātuṣṭayau cātuṣṭayān
Instrumentalcātuṣṭayena cātuṣṭayābhyām cātuṣṭayaiḥ cātuṣṭayebhiḥ
Dativecātuṣṭayāya cātuṣṭayābhyām cātuṣṭayebhyaḥ
Ablativecātuṣṭayāt cātuṣṭayābhyām cātuṣṭayebhyaḥ
Genitivecātuṣṭayasya cātuṣṭayayoḥ cātuṣṭayānām
Locativecātuṣṭaye cātuṣṭayayoḥ cātuṣṭayeṣu

Compound cātuṣṭaya -

Adverb -cātuṣṭayam -cātuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria