Declension table of ?cātuḥṣaṣṭika

Deva

NeuterSingularDualPlural
Nominativecātuḥṣaṣṭikam cātuḥṣaṣṭike cātuḥṣaṣṭikāni
Vocativecātuḥṣaṣṭika cātuḥṣaṣṭike cātuḥṣaṣṭikāni
Accusativecātuḥṣaṣṭikam cātuḥṣaṣṭike cātuḥṣaṣṭikāni
Instrumentalcātuḥṣaṣṭikena cātuḥṣaṣṭikābhyām cātuḥṣaṣṭikaiḥ
Dativecātuḥṣaṣṭikāya cātuḥṣaṣṭikābhyām cātuḥṣaṣṭikebhyaḥ
Ablativecātuḥṣaṣṭikāt cātuḥṣaṣṭikābhyām cātuḥṣaṣṭikebhyaḥ
Genitivecātuḥṣaṣṭikasya cātuḥṣaṣṭikayoḥ cātuḥṣaṣṭikānām
Locativecātuḥṣaṣṭike cātuḥṣaṣṭikayoḥ cātuḥṣaṣṭikeṣu

Compound cātuḥṣaṣṭika -

Adverb -cātuḥṣaṣṭikam -cātuḥṣaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria