Declension table of ?cārvadanā

Deva

FeminineSingularDualPlural
Nominativecārvadanā cārvadane cārvadanāḥ
Vocativecārvadane cārvadane cārvadanāḥ
Accusativecārvadanām cārvadane cārvadanāḥ
Instrumentalcārvadanayā cārvadanābhyām cārvadanābhiḥ
Dativecārvadanāyai cārvadanābhyām cārvadanābhyaḥ
Ablativecārvadanāyāḥ cārvadanābhyām cārvadanābhyaḥ
Genitivecārvadanāyāḥ cārvadanayoḥ cārvadanānām
Locativecārvadanāyām cārvadanayoḥ cārvadanāsu

Adverb -cārvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria