Declension table of ?cārvāghāṭa

Deva

NeuterSingularDualPlural
Nominativecārvāghāṭam cārvāghāṭe cārvāghāṭāni
Vocativecārvāghāṭa cārvāghāṭe cārvāghāṭāni
Accusativecārvāghāṭam cārvāghāṭe cārvāghāṭāni
Instrumentalcārvāghāṭena cārvāghāṭābhyām cārvāghāṭaiḥ
Dativecārvāghāṭāya cārvāghāṭābhyām cārvāghāṭebhyaḥ
Ablativecārvāghāṭāt cārvāghāṭābhyām cārvāghāṭebhyaḥ
Genitivecārvāghāṭasya cārvāghāṭayoḥ cārvāghāṭānām
Locativecārvāghāṭe cārvāghāṭayoḥ cārvāghāṭeṣu

Compound cārvāghāṭa -

Adverb -cārvāghāṭam -cārvāghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria