Declension table of ?cāruvratā

Deva

FeminineSingularDualPlural
Nominativecāruvratā cāruvrate cāruvratāḥ
Vocativecāruvrate cāruvrate cāruvratāḥ
Accusativecāruvratām cāruvrate cāruvratāḥ
Instrumentalcāruvratayā cāruvratābhyām cāruvratābhiḥ
Dativecāruvratāyai cāruvratābhyām cāruvratābhyaḥ
Ablativecāruvratāyāḥ cāruvratābhyām cāruvratābhyaḥ
Genitivecāruvratāyāḥ cāruvratayoḥ cāruvratānām
Locativecāruvratāyām cāruvratayoḥ cāruvratāsu

Adverb -cāruvratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria